Pitru Tarpan Mantra Sanskrit PDF

Pitru Tarpan Mantra Sanskrit PDF Download

Download PDF of Pitru Tarpan Mantra Sanskrit from the link available below in the article, Sanskrit Pitru Tarpan Mantra Sanskrit PDF free or read online using the direct link given at the bottom of content.

1 People Like This
REPORT THIS PDF ⚐

Pitru Tarpan Mantra Sanskrit

Pitru Tarpan Mantra Sanskrit PDF read online or download for free from the official website link given at the bottom of this article.

गरुड़ पुराण के अनुसार, पितृ पक्ष में जिनकी माता या पिता अथवा दोनों इस धरती से विदा हो चुके हैं उन्हें आश्विन कृष्ण प्रतिपदा से आश्विन अमावस्या तक जल, तिल, फूल से पितरों का तर्पण करना चाहिए। जिस तिथि को माता-पिता की मृत्यु हुई हो उस दिन उनके नाम से अपनी श्रद्धा और क्षमता के अनुसार ब्राह्मणों को भोजन करवाना चाहिए। पितृपक्ष में भोजन के लिए आए ब्राह्णों को दक्षिणा नहीं दिया जाता है। जो तर्पण या पूजन करवाते हैं केवल उन्हें ही इस कर्म के लिए दक्षिणा दें।

इन श्राद्ध-तर्पण हमारे पूर्वजों, माता, पिता और आचार्य के प्रति सम्मान का भाव है। ऐसा माना जाता है कि इससे ही पितरों को तृप्ति होती है। कौन कर सकता है तर्पण: पुत्र, पौत्र, भतीजा, भांजा कोई भी श्राद्ध कर सकता है। जिनके घर में कोई पुरुष सदस्य नहीं है लेकिन पुत्री के कुल में हैं तो धेवता और दामाद भी श्राद्ध कर सकते हैं। पंडित द्वारा भी श्राद्ध कराया जा सकता है। किन्तु यदि आप घर पर ही श्राद्ध करना चाहते हों तो इस लेख में दी हुई विधि के माध्यम से कर सकते हैं।

मनुष्य पितृ तर्पण | Pitru Tarpan Mantra in Sanskrit

आवाहन (तीर्थों में नहीं करे)

ऊँ उशन्तस्त्वा निधीमह्युशन्तः समिधीमहि।

उशन्नुशत आवाह  पितॄन्हविषे उत्तवे  विषे उत्तवे॥ (यजु. 19। 70)
ॐ आयन्तु नः पितरः सौम्यासोऽग्निष्वात्ताः पथिभिर्देवयानैः ।
अस्मिन्यज्ञे स्वधया मदन्तोऽधिब्रुवन्तु तेऽवन्त्वस्मान्‌ । (शुक्ल. मज. 19।58)

तदन्तर अपने पितृगणों का नाम-गोत्र आदि उच्चारण करते हुए प्रत्येक के लिए पूर्वोक्त विधि से तीन-तीन अञ्जलि तिलसहित जल दे। यथा-

अमुकगोत्राः अस्मत्पिता (बाप) अमुकशर्मा वसुरूपस्तृप्यताम्‌ इदं सतिलं जलं (गङ्‌गा जलं वा) तस्मै स्वधा नमः॥3॥ अमुकगोत्राः अस्मत्पितामहः (दादा) अमुकशर्मा रुद्ररूपस्तृप्यताम्‌ इदं सतिलं जलं (गङ्‌गाजलं वा) तस्मै स्वधा नमः॥3॥ अमुकगोत्राः अस्मत्प्रपितामहः (परदादा) अमुकशर्मा आदित्यरूपस्तृप्यताम्‌ इदं सतिलं जलं (गङ्‌गाजलं वा) तस्मै स्वधा नमः॥3॥ अमुकगोत्रा अस्मन्माता अमुकी देवी वसुरूपा तृप्यताम्‌ इदं सतिलं जलं तस्यै स्वधा नमः॥3॥ अमुकगोत्रा अस्मत्पितामही (दादी) अमुकी देवी रुद्ररूपा तृप्यताम्‌ इदं सतिलं तलं तस्यै स्वधा नमः॥3॥ अमुकगोत्रा अस्मत्प्रपितामही (परदादी) अमुकी देवी आदित्यरूपा तृप्यताम्‌ इदं सतिलं जलं तस्यै स्वधा नमः॥3॥ अमुकगोत्रा अस्मत्सापत्नमाता (सौतेली मां) अमुकी देवी वसुरूपा तृप्यताम्‌ इदं सतिलं जलं तस्यै स्वधा नमः॥2॥

तर्पण पितामह को जल देने का मंत्र

अपने गोत्र का नाम लेकर बोलें, गोत्रे अस्मत्पितामह (पितामह का नाम) शर्मा वसुरूपत् तृप्यतमिदं तिलोदकम गंगा जलं वा तस्मै स्वधा नमः, तस्मै स्वधा नमः, तस्मै स्वधा नमः। इस मंत्र से पितामह को भी 3 बार जल दें।

तर्पण माता को जल देने का मंत्र

जिनकी माता इस संसार के विदा हो चुकी हैं उन्हें माता को भी जल देना चाहिए। माता को जल देने का मंत्र पिता और पितामह से अलग होता है। इन्हें जल देने का नियम भी अलग है। चूंकि माता का ऋण सबसे बड़ा माना गया है इसलिए इन्हें पिता से अधिक बार जल दिया जाता है। माता को जल देने का मंत्रः- (गोत्र का नाम लें) गोत्रे अस्मन्माता (माता का नाम) देवी वसुरूपास्त् तृप्यतमिदं तिलोदकम गंगा जल वा तस्मै स्वधा नमः, तस्मै स्वधा नमः, तस्मै स्वधा नमः। इस मंत्र को पढ़कर जलांजलि पूर्व दिशा में 16 बार, उत्तर दिशा में 7 बार और दक्षिण दिशा में 14 बार दें।

इसके बाद निम्नाङि्‌कत नौ मन्त्रों को पढ़ते हुए पितृतीर्थ से जल गिराता रहे।

ऊँ उदीरतामवर उत्परास उन्मध्यमाः पितरः सोम्यासः।
असुं यऽ ईयुरवृका ᅠऋतज्ञास्ते नोऽवन्तु पितरो हवेषु॥ (यजु. 19। 49)

अङि्‌गरसो नः पितरो नवग्वा ऽअथर्वाणो भृगवः सोम्यासः।
तेषां वयं सुमतो यज्ञियानामपि भद्रे सौमनसे ᅠस्याम॥ (यजु. 19। 50)

आयन्तु नः पितरः सोम्यासोऽग्निष्वात्ताः पथिभिर्देवयानैः।
अस्मिन्यज्ञे स्वधया मदन्तोऽधिब्रुवन्तु तेऽवन्त्वस्मान्‌॥ (यजु. 19। 58)

ऊर्जं वहन्तीरमृतं घृतं पयः कीलालं परिह्लुतम्‌।

स्वधास्थ तर्पयत मे पितघ्घ्न्‌। (यजु. 2। 34)

पितृभ्यः स्वधायिभ्यः स्वधा नमः पितामहेभ्यः स्वधायिभ्यः
स्वधा नमः प्रतिपतामहेभ्यः स्वधायिभ्यः स्वधा नमः।
अक्षन्पितरोऽमीमदन्त पितरोऽतीतृपन्त पितरः पितरः शुन्धध्वम्‌। (यजु. 19। 36)

ये चेह पितरो ये च नेह यांश्च विद्‌म याँ 2 ॥ उ च न प्रविद्‌म त्वं वेत्थ यति ते जातवेदः स्वधाभिर्यज्ञँ सुकृतं जुषस्व॥ (यजु. 19। 67)

ऊँᅠमधुᅠव्वाताᅠऋतायतेᅠमधुᅠक्षरन्तिᅠसिन्धवः।ᅠमाध्वीर्नःᅠसन्त्वोषधीः॥(यजु. 13। 28)

ऊँᅠमधुᅠनक्तमुतोषसोᅠमधुमत्पार्थिवप्र रजः। मधु द्यौरस्तु नः पिता॥ (यजु. 13। 28)

ऊँमधुमान्नो वनस्पतिर्मधुमाँऽ2अस्तु सूर्यः। माध्वीर्गावो भवन्तु नः॥ (यजु. 13। 29)

ऊँ मधु। मधु। मधु। तृप्यध्वम्‌। तृप्यध्वम्‌। तृप्यध्वम्‌।

फिर नीचे लिखे मन्त्र का पाठ मात्र करे ।

ऊँ नमो वः पितरो रसाय नमो वः पितरः शोषाय नमो वः पितरो जीवाय नमो वः पितरः स्वधायै नमो वः पितरो घोराय नमो वः पितरो मन्यवे नमो वः पितरः पितरो नमो वो गृहान्नः पितरो दत्त सतो वः देष्मैतद्वः पितरो वास आधत्त। (यजु. 2। 32)

द्वितीय गोत्रतर्पण-

इसके बाद द्वितीय गोत्र मातामह आदि का तर्पण करे, यहाँ भी पहले की ही भांति निम्नलिखित वाक्यों को तीन-तीन बार पढ़कर तिलसहित जल की तीन-तीन अञ्जलियाँ पितृतीर्थ से दे। यथा –

अमुकगोत्राः अस्मन्मातामहः (नाना) अमुकशर्मा वसुरूपस्तृप्यताम्‌ इदं सतिलं जलं (गङ्‌गाजलं वा) तस्मै स्वधा नमः॥3॥ अमुकगोत्राः अस्मत्प्रमातामहः (परनाना) अमुकशर्मा रुद्ररूपस्तृप्यताम्‌ इदं सतिलं जलं तस्मै स्वधा नमः॥3॥ अमुकगोत्राः अस्मद्‌वृद्धप्रमातामहः (बूढ़े परनाना) अमुकशर्मा आदित्यरूपस्तृप्यताम्‌ इदं सतिलं जलं तस्मै स्वधा नमः॥3॥ अमुकगोत्रा अस्मन्मातामही (नानी) अमुकी देवी वसुरूपा तृप्यताम्‌ इदं सतिलं जलं तस्यै स्वधा नमः॥3॥ अमुकगोत्रा अस्मत्प्रमातामही (परनानी) अमुकी देवी रुद्ररूपा तृप्यताम्‌ इदं सतिलं जलं तस्यै स्वधा नमः॥3॥ अमुकगोत्रा अस्मद्‌वृद्धप्रमातामही (बूढ़ी परनानी) अमुकी देवी आदित्यरूपा तृप्यताम्‌ इदं सतिलं जलं तस्यै
स्वधा नमः॥3॥

पत्न्यादि तर्पण

अमुकगोत्रा अस्मत्पत्नी (भार्या) अमुकी देवी वसुरूपा तृप्यताम्‌ इदं सतिलं जलं तस्यै स्वधा नमः॥1॥ अमुकगोत्राः अस्मत्सुतः (बेटा) अमुकशर्मा वसुरूपस्तृप्यताम्‌ इदं सतिलं जलं तस्मै स्वधा नमः॥3॥ अमुकगोत्रा अस्मत्कन्या (बेटी) अमुकी देवी वसुरूपा तृप्यताम्‌ इदं सतिलं जलं तस्यै स्वधा नमः॥1॥ अमुकगोत्राः अस्मत्पितृव्यः (पिता के भाई) अमुकशर्मा वसुरूपस्तृप्यताम्‌ इदं सतिलं जलं तस्मै स्वधा नमः॥3॥ अमुकगोत्राः अस्मन्मातुलः (मामा) अमुकशर्मा वसुरूपस्तृप्यताम्‌ इदं सतिलं जलं तस्मै स्वधा नमः॥3॥ अमुकगोत्राः अस्मद्‌भ्राता (अपना भाई) अमुकशर्मा वसुरूपस्तृप्यताम्‌ इदं सतिलं जलं तस्मै स्वधा नमः॥3॥ अमुकगोत्राः अस्मत्सापत्नभ्राता (सौतेला भाई) अमुकशर्मा वसुरूपस्तृप्यताम्‌ इदं सतिलं जलं तस्मै स्वधा नमः॥3॥ अमुकगोत्रा अस्मत्पितृभगिनी (बूआ) अमुकी देवी वसुरूपा तृप्यताम्‌ इदं सतिलं जलं तस्यै स्वधा नमः॥ अमुकगोत्रा अस्मन्मातृभगिनी (मौसी) अमुकी देवी वसुरूपा तृप्यताम्‌ इदं सतिलं जलं तस्मै स्वधानमः ॥ 1॥ अमुकगोत्रा अस्मदात्मभगिनी (अपनी बहिन) अमुकी देवी वसुरूपा तृप्यताम्‌ इदं सतिलं जलं तस्मै स्वधा नमः॥1॥ अमुकगोत्रा अस्मत्सापत्नभगिनी (सौतेली बहिन) अमुकी देवी वसुरूपा तृप्यताम्‌ इदं सतिलं जलं तस्यै स्वधा नमः॥1॥ अमुकगोत्राः अस्मच्छ्‌वशुरः (श्वसुर) अमुकशर्मा वसुरूपस्तृप्यताम्‌ इदं सतिलं जलं तस्मै स्वधा नमः॥3॥ अमुकगोत्राः अस्मद्‌गुरुः अमुकशर्मा वसुरूपस्तृप्यताम्‌ इदं सतिलं जलं तस्मै स्वधा नमः॥3॥ अमुकगोत्रा अस्मदाचार्यपत्नी अमुकी देवी वसुरूपा तृप्यताम्‌ इदं सतिलं जलं तस्मै स्वधा नमः॥2॥ अमुकगोत्राः अस्मच्छिष्यः अमुकशर्मा वसुरूपस्तृप्यताम्‌ इदं सतिलं जलं तस्मै स्वधा नमः॥3॥ अमुकगोत्राः अस्मत्सखा अमुकशर्मा वसुरूपस्तृप्यताम्‌ इदं सतिलं जलं तस्मै स्वधा नमः॥3॥ अमुकगोत्राः अस्मदाप्तपुरुषः अमुकशर्मा वसुरूपस्तृप्यताम्‌ इदं सतिलं जलं तस्मै स्वधा नमः॥3॥

इसके बाद सव्य होकर पूर्वाभिमुख हो नीचे लिखे श्लोकों को पढ़ते हुए जल गिरावे ।

देवासुरास्तथा यज्ञा नागा गन्धर्वराक्षसाः ।
पिशाचा गुह्मकाः सिद्धाः कूष्माण्डास्तरवः खगाः ॥
जलेचरा भूनिलया वाय्वाधाराश्च जन्तवः ।

तृप्तिमेते प्रयान्त्वाशु मद्‌दत्तेनाम्बुनाखिलाः ॥
नरकेषु समस्तेषु यातनासु च ये स्थिताः ।
तेषामाप्यायनायैतद्‌ दीयते सलिलं मया ॥
येऽबान्धवा बान्धवा वा येऽन्यजन्मनि बान्धवाः ।
ते सर्वे तृप्तिमायान्तु ये चास्मत्तोयकाङि्‌क्षणः ॥
ऊँ आब्रह्मस्तम्बपर्यन्तं देवर्षिपितृमानवाः ।
तृप्यन्तु पितरः सर्वे मातृमातामहादयः ॥
अतीतकुलकोटीनां सप्तद्वीपनिवासिनाम्‌ ।
आब्रह्मभुवनाल्लोकादिदमस्तु तिलोदकम्‌ ॥
येऽबान्धवा बान्धवा वा येऽन्यजन्मनि बान्धवाः ।
ते सर्वे तृप्तिमायान्तु मया दत्तेन वारिणा ॥ विष्णुपुराणम्/तृतीयांशः/अध्यायः 11

आप नीचे दिए गए लिंक का उपयोग करके Pitru Tarpan Mantra Sanskrit PDF में डाउनलोड कर सकते हैं। 

2nd Page of Pitru Tarpan Mantra Sanskrit PDF
Pitru Tarpan Mantra Sanskrit

Download link of PDF of Pitru Tarpan Mantra Sanskrit

REPORT THISIf the purchase / download link of Pitru Tarpan Mantra Sanskrit PDF is not working or you feel any other problem with it, please REPORT IT by selecting the appropriate action such as copyright material / promotion content / link is broken etc. If this is a copyright material we will not be providing its PDF or any source for downloading at any cost.

RELATED PDF FILES

Leave a Reply

Your email address will not be published. Required fields are marked *