Bhadra Lakshmi Stotram Telugu PDF
Bhadra Lakshmi Stotram holds significant importance for those, seeking the blessings of Goddess Lakshmi to overcome financial difficulties, attain material abundance, and experience overall prosperity and happiness. It is also considered auspicious to recite this stotram during festivals and special occasions dedicated to Goddess Lakshmi.
Chanting or reciting this stotram with devotion is believed to bring forth prosperity, success, and well-being to the devotee’s life.
Sri Bhadra Lakshmi Stotram / Sri Lakshmi Stotram
śrīdēvī prathamaṁ nāma dvitīyamamr̥tōdbhavā |
tr̥tīyaṁ kamalā prōktā caturthaṁ lōkasundarī || 1 ||
pañcamaṁ viṣṇupatnīti ṣaṣṭhaṁ śrīvaiṣṇavīti ca |
saptamaṁ tu varārōhā aṣṭamaṁ harivallabhā || 2 ||
navamaṁ śār̆ṅgiṇī prōktā daśamaṁ dēvadēvikā |
ēkādaśaṁ mahālakṣmiḥ dvādaśaṁ lōkasundarī || 3 ||
śrīḥ padma kamalā mukundamahiṣī lakṣmīstrilōkēśvarī |
mā kṣīrābdhi sutā:’ravindajananī vidyā sarōjātmikā || 4 ||
sarvābhīṣṭaphalapradēti satataṁ nāmāni yē dvādaśā |
prātaḥ śuddhatarāḥ paṭhanti satataṁ sarvān labhantē śubhān || 5 ||
bhadralakṣmī stavaṁ nityaṁ puṇyamētacchubhāvahaṁ |
kālē snātvāpi kāvēryāṁ japa śrīvr̥kṣasannidhau || 6 ||
iti śrī bhadralakṣmī stōtram |