द्वादश ज्योतिर्लिङ्ग स्तोत्रम् – Dwadasa Jyotirlinga Stotram - Summary
Shiva Dwadasha Jyotirlinga Stotram is a cherished devotional hymn dedicated to worshipping Lord Shiva. The phrase Jyotirlinga signifies the radiant form of Lord Shiva, and in India, there are twelve sacred Jyotirlinga temples that hold great importance for devotees. Chanting the Shiva Dwadasha Jyotirlinga Stotram is a way to honor these twelve temples of Lord Shiva.
महत्व और लाभ
द्वादश ज्योतिर्लिंग स्तोत्रम एक अत्यंत महत्वपूर्ण स्तोत्र है जो भगवान शिव के बारह ज्योतिर्लिंगों की महिमा का वर्णन करता है। ये ज्योतिर्लिंग भक्तों के लिए श्रद्धा और भक्ति का प्रतीक हैं। भक्त इस स्तोत्र का पाठ करके भगवान शिव की अनुकम्पा प्राप्त करते हैं, जिससे उनके जीवन में समृद्धि, शांति और सुख का संचार होता है। यह स्तोत्र मन को शुद्ध करके भक्तों को भगवान शिव की उपासना में सहायक होता है, जिससे वे आत्मिक उन्नति की ओर बढ़ते हैं।
स्तोत्र का पाठ
सौराष्ट्रे सोमनाधञ्च श्रीशैले मल्लिकार्जुनम् |
उज्जयिन्यां महाकालं ओङ्कारेत्वमामलेश्वरम् ‖
पर्ल्यां वैद्यनाधञ्च ढाकिन्यां भीम शङ्करम् |
सेतुबन्धेतु रामेशं नागेशं दारुकावने ‖
वारणाश्यान्तु विश्वेशं त्रयम्बकं गौतमीतटे |
हिमालयेतु केदारं घृष्णेशन्तु विशालके ‖
एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः |
सप्त जन्म कृतं पापं स्मरणेन विनश्यति ‖
संपूर्ण स्तोत्रम्
सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलवतंसम् |
भक्तप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ‖ 1 ‖
श्रीशैलशृङ्गे विविधप्रसङ्गे शेषाद्रिशृङ्गेऽपि सदा वसन्तम् |
तमर्जुनं मल्लिकपूर्वमेनं नमामि संसारसमुद्रसेतुम् ‖ 2 ‖
अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् |
अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम् ‖ 3 ‖
कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय |
सदैव मान्धातृपुरे वसंतं ओङ्कारमीशं शिवमेकमीडे ‖ 4 ‖
पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसं तं गिरिजासमेतम् |
सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ‖ 5 ‖
यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च |
सदैव भीमादिपदप्रसिद्धं तं शङ्करं भक्तहितं नमामि ‖ 6 ‖
श्रीताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसङ्ख्यैः |
श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ‖ 7 ‖
याम्ये सदङ्गे नगरेऽतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः |
सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ‖ 8 ‖
सानन्दमानन्दवने वसन्तं आनन्दकन्दं हतपापबृन्दम् |
वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ‖ 9 ‖
सह्याद्रिशीर्षे विमले वसन्तं गोदावरितीरपवित्रदेशे |
यद्दर्शनात् पातकं पाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे ‖ 10 ‖
महाद्रिपार्श्वे च तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः |
सुरासुरैर्यक्ष महोरगाढ्यैः केदारमीशं शिवमेकमीडे ‖ 11 ‖
इलापुरे रम्यविशालकेऽस्मिन् समुल्लसन्तं च जगद्वरेण्यम् |
वन्दे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणं प्रपद्ये ‖ 12 ‖
ज्योतिर्मयद्वादशलिङ्गकानां शिवात्मनां प्रोक्तमिदं क्रमेण |
स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च ‖
Download the Shiva Dwadasha Jyotirlinga Stotram in Hindi PDF format by clicking the link provided, or explore the options below to download this Stotram in various languages.
Also Check
– Dwadasa Jyotirlinga Stotram in Telugu
– Dwadasa Jyotirlinga Stotram in English
– Dwadasa Jyotirlinga Stotram PDF in Bengali
– Dwadasa Jyotirlinga Stotram in Tamil
– Dwadasa Jyotirlinga Stotram in Kannada
– Dwadasa Jyotirlinga Stotram in Malayalam
– Dwadasa Jyotirlinga Stotram in Gujarati
– Dwadasa Jyotirlinga Stotram in Odia