Dasavatara Stotram

Dasavatara Stotram PDF Download

Download PDF of Dasavatara Stotram from the link available below in the article, Dasavatara Stotram PDF free or read online using the direct link given at the bottom of content.

4 Like this PDF
REPORT THIS PDF ⚐

Dasavatara Stotram (दशावतार स्तोत्रम्)

Dasavatara Stotram (दशावतार स्तोत्रम्) PDF read online or download for free from the www.sadagopan.org link given at the bottom of this article.

To download Dasavatara Stotram lyrics in English and Sanskrit translation in PDF format click the direct link provided below. Also You can download this PDF from official website or chant online for free with meaning. Now everyone can download this PDF of Dasavatara Stotram in High Quality and printable format easily.

This Stotram was composed by Swamy Desikan when he was living at Srirangam. Swamy Desikan composed this Dasavatara Stotram when some bhagavathas assembled at the Dasavatara Sannidh and they appealed to bless the world with a Stotram of the Lord.

Sri Dasavatara Stotram

देवो नश्शुभमातनोतु दशधा निर्वर्तयन्भूमिकां
रङ्गे धामनि लब्धनिर्भररसैरध्यक्षितो भावुकैः ।
यद्भावेषु पृथग्विधेष्वनुगुणान्भावान्स्वयं बिभ्रती
यद्धर्मैरिह धर्मिणी विहरते नानाकृतिर्नायिका ॥ १ ॥

निर्मग्नश्रुतिजालमार्गणदशादत्तक्षणैर्वीक्षणै-
रन्तस्तन्वदिवारविन्दगहनान्यौदन्वतीनामपां ।
निष्प्रत्यूहतरङ्गरिङ्खणमिथः प्रत्यूढपाथश्छटा-
डोलारोहसदोहलं भगवतो मात्स्यं वपुः पातु नः ॥ २ ॥

अव्यासुर्भुवनत्रयीमनिभृतं कण्डूयनैरद्रिणा
निद्राणस्य परस्य कूर्मवपुषो निश्वासवातोर्मयः ।
यद्विक्षेपणसंस्कृतोदधिपयः प्रेङ्खोलपर्यङ्किका-
नित्यारोहणनिर्वृतो विहरते देवस्सहैव श्रिया ॥ ३ ॥

गोपायेदनिशं जगन्ति कुहनापोत्री पवित्रीकृत-
ब्रह्माण्डप्रलयोर्मिघोषगुरुभिर्घोणारवैर्घुर्घुरैः ।
यद्दम्ष्ट्राङ्कुरकोटिगाढघटनानिष्कम्पनित्यस्थिति-
र्ब्रह्मस्तम्बमसौदसौ भगवतीमुस्तेवविश्वम्भरा ॥ ४ ॥

प्रत्यादिष्टपुरातनप्रहरणग्रामःक्षणं पाणिजै-
रव्यात्त्रीणि जगन्त्यकुण्ठमहिमा वैकुण्ठकण्ठीरवः ।
यत्प्रादुर्भवनादवन्ध्यजठरायादृच्छिकाद्वेधसां-
या काचित्सहसा महासुरगृहस्थूणापितामह्यभृत् ॥ ५ ॥

व्रीडाविद्धवदान्यदानवयशोनासीरधाटीभट-
स्त्रैयक्षं मकुटं पुनन्नवतु नस्त्रैविक्रमो विक्रमः ।
यत्प्रस्तावसमुच्छ्रितध्वजपटीवृत्तान्तसिद्धान्तिभि-
स्स्रोतोभिस्सुरसिन्धुरष्टसुदिशासौधेषु दोधूयते ॥ ६ ॥

क्रोधाग्निं जमदग्निपीडनभवं सन्तर्पयिष्यन् क्रमा-
दक्षत्रामिह सन्ततक्ष य इमां त्रिस्सप्तकृत्वः क्षितिम् ।
दत्वा कर्मणि दक्षिणां क्वचन तामास्कन्द्य सिन्धुं वस-
न्नब्रह्मण्यमपाकरोतु भगवानाब्रह्मकीटं मुनिः ॥ ७ ॥

पारावारपयोविशोषणकलापारीणकालानल-
ज्वालाजालविहारहारिविशिखव्यापारघोरक्रमः ।
सर्वावस्थसकृत्प्रपन्नजनतासंरक्षणैकव्रती
धर्मो विग्रहवानधर्मविरतिं धन्वी सतन्वीतु नः ॥ ८ ॥

फक्कत्कौरवपट्टणप्रभृतयः प्रास्तप्रलम्बादय-
स्तालाङ्कास्यतथाविधा विहृतयस्तन्वन्तु भद्राणि नः ।
क्षीरं शर्करयेव याभिरपृथग्भूताः प्रभूतैर्गुणै-
राकौमारकमस्वदन्तजगते कृष्णस्य ताः केलयः ॥ ९ ॥

नाथायैव नमः पदं भवतु नश्चित्रैश्चरित्रक्रमै-
र्भूयोभिर्भुवनान्यमूनिकुहनागोपाय गोपायते ।
कालिन्दीरसिकायकालियफणिस्फारस्फटावाटिका-
रङ्गोत्सङ्गविशङ्कचङ्क्रमधुरापर्याय चर्यायते ॥ १० ॥

भाविन्या दशयाभवन्निह भवध्वंसाय नः कल्पतां
कल्की विष्णुयशस्सुतः कलिकथाकालुष्यकूलङ्कषः ।
निश्शेषक्षतकण्टके क्षितितले धाराजलौघैर्ध्रुवं
धर्मं कार्तयुगं प्ररोहयति यन्निस्त्रिंशधाराधरः ॥ ११ ॥

इच्छामीन विहारकच्छप महापोत्रिन् यदृच्छाहरे
रक्षावामन रोषराम करुणाकाकुत्स्थ हेलाहलिन् ।
क्रीडावल्लव कल्किवाहन दशाकल्किन्निति प्रत्यहं
जल्पन्तः पुरुषाः पुनन्तु भुवनं पुण्यौघपण्यापणाः ॥

विद्योदन्वति वेङ्कटेश्वरकवौ जातं जगन्मङ्गलं
देवेशस्यदशावतारविषयं स्तोत्रं विवक्षेत यः ।
वक्त्रे तस्य सरस्वती बहुमुखी भक्तिः परा मानसे
शुद्धिः कापि तनौ दिशासु दशसु ख्यातिश्शुभा जृम्भते ॥

Slokas in Dasavatara Stotram

There are a total of 13 slokas in Dasavatara Stotram as following

SLOKAM 1INTRODUCTORY SALUTATION
SLOKAM 2MATSYAVATHARAM
SLOKAM 3KOORMAVATHARAM
SLOKAM 4VARAAHAVATHARAM
SLOKAM 5NARASIMHAVATHARAM
SLOKAM 6VAAMANAVATHARAM
SLOKAM 7PARASURAMAVATHARAM
SLOKAM 8RAAMAVATHARAM
SLOKAM 9BALARAMAVATHARAM
SLOKAM 10KRISHNAVATHARAM
SLOKAM 11KALKI AVATHARAM
SLOKAM 12COMBINED AVATHARA VARNANAM
SLOKAM 13PHALA SRUTHI & NIGAMANAM

Also Check
Dasavatara Stotra – श्री दशावतार स्तोत्र PDF in Sanskrit

PDF's Related to Dasavatara Stotram

Download link of PDF of Dasavatara Stotram

REPORT THISIf the purchase / download link of Dasavatara Stotram PDF is not working or you feel any other problem with it, please REPORT IT by selecting the appropriate action such as copyright material / promotion content / link is broken etc. If this is a copyright material we will not be providing its PDF or any source for downloading at any cost.

SIMILAR PDF FILES

  • Dasavatara Stotra (श्री दशावतार स्तोत्र) Sanskrit

    श्री दशावतार स्तोत्र एक प्रसिद्ध स्तोत्र भजन है जो भगवान विष्णु के दस प्रमुख अवतारों की स्तुति करता है। इसमें वामन, मत्स्य, कूर्म, वराह, परशुराम, राम, कृष्ण, नृसिंह, बुद्ध और कल्कि जैसे भगवान के विविध रूपों की महिमा गाई गई है। यह स्तोत्र भगवान विष्णु के भक्तों के द्वारा श्रद्धा और आदर...

Leave a Reply

Your email address will not be published. Required fields are marked *