Mantra Pushpam (मंत्र पुष्पम) Hindi PDF

Mantra Pushpam (मंत्र पुष्पम) in Hindi PDF download free from the direct link below.

Mantra Pushpam (मंत्र पुष्पम) - Summary

Mantra Pushpam (मंत्र पुष्पम) is a beautiful Vedic chant that serves as a spiritual discipline for reciting the Upanishads and other hymns. This Mantra Pushpam PDF is available for download through the link at the bottom of this page.

What is Mantra Pushpam?

मंत्र पुष्पम एक वैदिक भजन है जो पूजा के अंत में हिंदू देवताओं को फूल चढ़ाने के समय गाया जाता है। मंत्र को वैदिक मंत्रों का फूल माना जाता है। यह मंत्र यजुर्वेद के तैत्तिरीय आरण्यकम से लिया गया है। यह असीमित लाभों की बात करता है जो जल, अग्नि, वायु, सूर्य, चंद्रमा, सितारों, बादलों और समय के गुप्त ज्ञान से प्राप्त होंगे।

Key Verses of Mantra Pushpam

यापम पुष्पम वेदा  ।
पुष्पवान, प्रजावान  पसुवान भवति  ।
चंद्रमावा अपाम पुष्पम  ।
पुष्पवान, प्रजावान  पसुवान भवति  ।
या एवम  वेदा, योपा मायतनं वेदा आयतनवान  भवति  ।

अग्निर्वा अपामायतनं, आयतनवान  भवति।
यो अग्नेरायतनम्  वेदा,  आयतनवान  भवति।
अपोवा अग्नेरायतनम् , आयतनवान  भवति।
या एवम  वेदा, योपा मायतनं वेदा आयतनवान  भवति।

वर्युरवा अपामायतनं,  आयतनवान  भवति।
योवा  योआयतनम  वेदा,  आयतनवान  भवति।
आपोवई वायोर्यातनम,आयतनवान  भवति।
या एवम  वेदा, योपा मायतनं वेदा आयतनवान  भवति।

असोवै तपन अपामायतनं,  आयतनवान  भवति।
यो मश  शतपटा  आयतनम  वेदा,आयतनवान  भवति।
अपोवा  आमश शतपटा  आयतनम  वेदा,आयतनवान  भवति।
या एवम  वेदा, योपा मायतनं वेदा आयतनवान  भवति।

चंद्रमावा अपामायतनं,  आयतनवान  भवति।
यस चन्द्रमस  आयतनम  वेदा,आयतनवान  भवति।
आपोवै चंद्रमस  आयतनम  वेदा,आयतनवान  भवति।
या एवम  वेदा, योपा मायतनं वेदा आयतनवान  भवति।

नक्षत्रनिवा अपामायतनं,  आयतनवान  भवति।
यो नक्षत्राणां  आयतनम  वेदा,आयतनवान  भवति।
आपोवै नक्षत्राणां  आयतनम आयतनवान  भवति।
या एवम  वेदा, योपा मायतनं वेदा आयतनवान  भवति  ।

पर्जन्योवा अपामायतनं, आयतनवान भवति।
यः परजयनस्य आयतनम वेदा,आयतनवान भवति।
आपोवै परजयनस्य आयतनम आयतनवान भवति।
या एवम वेदा, योपा मायतनं वेदा आयतनवान भवति ।

सम्वत्सरोवा अपामायतनं, आयतनवान भवति।
यः संवर्त्सरस्य आयतनम वेदा,आयतनवान भवति।
आपोवै संवर्त्सरस्य आयतनम आयतनवान भवति।
या एवम वेदा, योपसुनाम प्रतिष्ठिताम् वेदा प्रत्येवा तिष्ठति।

राजाधि राजाया प्रसहया साहिने।
नमो वयम वै श्रवणाय कुर्महे।
समेकमन कामा कमाये यमशयम
कमेश्वरा वै श्रावणो ददातु
कुबेरायवै श्रावणाया
महा राजाया नमः

For further reading and deeper understanding, feel free to download the Mantra Pushpam PDF.

RELATED PDF FILES

Mantra Pushpam (मंत्र पुष्पम) Hindi PDF Download