Varalakshmi Ashtottara Shatanamavali - Summary
Lakshmi is the goddess of wealth, prosperity, and fortune. Her mount is an owl, and she is pictured as a woman who showers prosperity. Owl represents the ability to labor and succeed in the face of adversity. On the third day of Diwali, she is revered.
Lakshmi Puja will be held on November 7 this year. Countless hymns, petitions, shlokas, Stotras, songs, and stories are dedicated to Goddess Lakshmi and recited throughout Lakshmi’s ritual devotion. Goddess Lakshmi has 108 names, which are known together as Ashtottara Shatanamavali of Goddess Lakshmi.
108 Names Of Goddess Lakshmi
Laxmi Name | Laxmi Mantras |
Prakriti | Om Prakrityai Namah |
Vikriti | Om Vikrityai Namah |
Vidya | Om Vidyayai Namah |
Sarvabhutahitaprada – | Om Sarvabhutahitapradayai Namah |
Shraddha | Om Shraddhayai Namah |
Vibhuti | Om Vibhutyai Namah |
Surabhi | Om Surabhyai Namah |
Paramatmika | Om Paramatmikayai Namah |
Vachi | Om Vache Namah |
Padmalaya | Om Padmalayayai Namah |
Padma | Om Padmayai Namah |
Shuchi | Om Shuchaye Namah |
Swaha | Om Swahayai Namah |
Swadha | Om Swadhayai Namah |
Sudha | Om Sudhayai Namah |
Dhanya | Om Dhanyayai Namah |
Hiranmayi | Om Hiranmayyai Namah |
Lakshmi | Om Lakshmyai Namah |
NityaPushta | Om NityaPushtayai Namah |
Vibha | Om Vibhavaryai Namah |
Aditya | Om Adityai Namah |
Ditya | Om Dityai Namah |
Dipa | Om Dipayai Namah |
Vasudha | Om Vasudhayai Namah |
Vasudharini | Om Vasudharinyai Namah |
Kamala | Om Kamalayai Namah |
Kanta | Om Kantayai Namah |
Kamakshi | Om Kamakshyai Namah |
Kshirodhasambhava | Om Kshirodhasambhavam Namah and KrodhasambhavaOm Krodhasambhavayai Namah |
Anugrahaprada | Om Anugrahapradayai Namah |
Buddhi | Om Buddhaye Namah |
Anagha | Om Anaghayai Namah |
Harivallabhi | Om Harivallabhyai Namah |
Ashoka | Om Ashokayai Namah |
Amrita | Om Amritayai Namah |
Dipta | Om Diptayai Namah |
Lokashokavinashini | Om Lokashokavinashinyai Namah |
Dharmanilaya | Om Dharmanilayayai Namah |
Karuna | Om Karunayai Namah |
Lokamatri | Om Lokamatre Namah |
Padmapriya | Om Padmapriyayai Namah |
Padmahasta | Om Padmahastayai Namah |
Padmakshya | Om Padmakshyai Namah |
Padmasundari | Om Padmasundaryai Namah |
Padmodbhava | Om Padmodbhavayai Namah |
Padmamukhi | Om Padmamukhyai Namah |
Padmanabhapriya | Om Padmanabhapriyayai Namah |
Rama | Om Ramayai Namah |
Padmamaladhara | Om Padmamaladharayai Namah |
Devi | Om Devyai Namah |
Padmini | Om Padminyai Namah |
Padmagandhini | Om Padmagandhinyai Namah |
Punyagandha | Om Punyagandhayai Namah |
Suprasanna | Om Suprasannayai Namah |
Prasadabhimukhi | Om Prasadabhimukhyai Namah |
Prabha | Om Prabhayai Namah |
Chandravadana | Om Chandravadanayai Namah |
Chandra | Om Chandrayai Namah |
Chandrasahodari | Om Chandrasahodaryai Namah |
Chaturbhuja | Om Chaturbhujayai Namah |
Chandrarupa | Om Chandrarupayai Namah |
Indira | Om Indirayai Namah |
Indusheetala | Om Indushitalayai Namah |
Ahladajanani | Om Ahladajananyai Namah |
Pushti | Om Pushtayai Namah |
Shiva | Om Shivayai Namah |
Shivakari | Om Shivakaryai Namah |
Satya | Om Satyai Namah |
Vimala | Om Vimalayai Namah |
Vishwajanani | Om Vishwajananyai Namah |
Tushti | Om Tushtayai Namah |
Daridryanashini | Om Daridryanashinyai Namah |
Pritipushkarini | Om Pritipushskarinyai Namah |
Shanta | Om Shantayai Namah |
Shuklamalyambara | Om Shuklamalyambarayai Namah |
Shri | Om Shriyai Namah |
Bhaskari | Om Bhaskaryai Namah |
Bilvanilaya | Om Bilvanilayayai Namah |
Vararoha | Om Vararohayai Namah |
Yashaswini | Om Yashaswinyai Namah |
Vasundhara | Om Vasundharayai Namah |
Udaranga | Om Udarangayai Namah |
Harini | Om Harinyai Namah |
Hemamalini | Om Hemamalinyai Namah |
Dhanadhanyaki | Om Dhanadhanyakaryai Namah |
Siddhi | Om Siddhaye Namah |
Strainasoumya | Om Strainasoumyayai Namah |
Shubhaprada | Om Shubhapradayai Namah |
Nripaveshmagatananda | Om Nripaveshmagatanandayai Namah |
Varalakshmi | Om Varalakshmyai Namah |
Vasuprada | Om Vasupradayai Namah |
Shubha | Om Shubhayai Namah |
Hiranyaprakara | Om Hiranyaprakarayai Namah |
Samudratanaya | Om Samudratanayayai Namah |
Jaya | Om Jayayai Namah |
Mangala Devi | Om Mangala Devyai Namah |
Vishnuvakshassthalasthita | Om Vishnuvakshassthalasthitayai Namah |
Vishnupatni | Om Vishnupatnyai Namah |
Prasannakshi | Om Prasannakshyai Namah |
Narayanasamashrita | Om Narayanasamashritayai Namah |
Daridryadhwamsini | Om Daridryadhwamsinyai Namah |
Devi | Om Devyai Namah |
Sarvopadrava Varini | Om Sarvopadrava Varinyai Namah |
Navadurga | Om Navadurgayai Namah |
Mahakali | Om Mahakalyai Namah |
Brahmavishnushivatmika | Om Brahmavishnushivatmikayai Namah |
Trikalajnanasampanna | Om Trikalajnanasampannayai Namah |
Bhuvaneshwari | Om Bhuvaneshwaryai Namah |
About Goddess Lakshmi
Shri Lakshmi, among other things, is the goddess of wealth, fortune, power, luxury, beauty, fertility, and auspiciousness. She is the embodiment of the promise of material happiness and fulfillment. She is characterized as active, playful, and maternal, with her arms raised to bless and grant.
Download Varalakshmi Ashtottara Shatanamavali in pdf format through direct link provided below or read online for free.