Shantadurga Stotra Sanskrit

❴SHARE THIS PDF❵ FacebookX (Twitter)Whatsapp
REPORT THIS PDF ⚐

Shantadurga Stotra Sanskrit

Shantadurga Stotra is a very beautiful creation of Param Poojya Vasudevanand Saraswati who was a great devotee of God Dattatreya. Goddess Shanta Durga Temple is at Keloshi in Goa. This Stotra is created by P.P Vasudevanand Saraswati while he was in Goa and went in the temple for darshan.

Goddess Durga Maa bestowed her blessings on those who worshipped them during Navratri. Navratri is a very popular Indian Hindu festival that is full of energy and Joy. If you want to seek the blessings of Goddess Durga then you should recite the Shantadurga Stotra with devotion.

दुर्गादेविप्रणतिस्तोत्रम् – Shantadurga Stotra

श्रीशान्तादुर्गा महामाये कैवल्यपुरवासिने ।
नमो भर्गेमहाकाली महिषासुरमर्दिने ॥ १॥

नमो गौरी जगन्माते रत्नमालाविभूषिते ।
नमो भवानि रुद्राणि विश्वरूपे सुकंधरे ॥ २॥

नमस्ते भगवान्माये जगद्रक्षणकारिणे ।
नमोऽस्तु पतितोद्धारे नानारूपधरे नमः ॥ ३॥

नमो दाक्षायणी देवी भक्तारिष्टनिवारके ।
नमस्ते गिरिजे हेमी शिवरूपे महेश्वरी ॥ ४॥

नमः कात्यायनी आर्ये अपर्णे सस्मितानने ।
नमः खड्गधरे माये दशाष्टकरधारिणे ॥ ५॥

षड्गुणैश्वर्यसम्पन्ने नमः सुन्दररूपिणे ।
नवयौवनसंयुक्ते शाम्भवी शङ्करप्रिये ॥ ६॥

गणनाथाम्बिके भर्गे कार्तविर्योद्भवे शिवे ।
कामारि‍इश-अर्धांगे भवरोगादिनाशिने ॥ ७॥

नमः कौमार्यसम्पन्ने नीलकण्ठप्रिये नमः ।
निशाचरकुलध्वंसे भक्तकल्पलते नमः ॥ ८॥

अर्कपुष्पप्रिये चण्डि ललितादेविरूपिणे ।
सहस्रशिरसे गौरी मोहिनी सुरपालके ॥ ९॥

अहिंसाप्रियसंशुद्धे हिंसाकर्मनिवारके ।
वेदरूपिणी शास्त्राङ्गे शाक्तपाखाण्डदण्डके ॥ १०॥

चद्रानने चारुगात्रे सिंहासनसुशोभिते ।
भद्रकाली विरूपाक्षे पातालपुरवासिने ॥ ११॥

नमो दिव्ये महादेवी वाग्वरदे विलासिनी ।
विश्वात्मके विश्ववन्द्ये नानाभरणभूषिते ॥ १२॥

जगदम्ब जगदम्ब गौडकुलप्रपालके ।
सारस्वतेऽस्मि त्वत्पुत्र नमामि पदपकञ्जे ॥ १३॥

क्षमस्व अपराधोऽस्मि हीनदीनोऽस्मि अम्बिके ।
महामूढ महापापी महदज्ञानि पामर ॥ १४॥

अतिक्रोधि सुदुष्टोऽस्मि महाचाण्डाळ पातकी ।
अघोररूपी कामोऽस्मि क्षमस्व जगदम्बिके ॥ १५॥

श्रीशान्तादुर्गाचरणार्पणमस्तु ।

इति श्रीशान्तादुर्गादेविप्रणतिस्तोत्रं सम्पूर्णम् ।

You can download the Shantadurga Stotra PDF using the link given below.

PDF's Related to Shantadurga Stotra

Shantadurga Stotra PDF Free Download

REPORT THISIf the purchase / download link of Shantadurga Stotra PDF is not working or you feel any other problem with it, please REPORT IT by selecting the appropriate action such as copyright material / promotion content / link is broken etc. If this is a copyright material we will not be providing its PDF or any source for downloading at any cost.