Apamarjan Stotram (अपामार्जन स्तोत्रम्) Sanskrit, Hindi PDF

Apamarjan Stotram (अपामार्जन स्तोत्रम्) in Sanskrit, Hindi PDF download free from the direct link below.

Apamarjan Stotram (अपामार्जन स्तोत्रम्) - Summary

अपामार्जन स्तोत्र भगवान् विष्णु का स्तोत्र है। इसे विषरोग जैसे विभिन्न बुराइयों के निवारण के लिए विशेष तौर पर प्रस्तुत किया गया है। इस स्तोत्र का प्रतिदिन पाठ करने से सभी प्रकार के रोग शरीर से विदा हो जाते हैं और यह रोगी की मदद भी करता है। भारतीय धर्मग्रंथों में इस स्तोत्र का उल्लेख दो बार किया गया है।

अपामार्जन स्तोत्र से समस्त प्रकार के रोग जैसे नेत्ररोग, शिरोरोग, उदररोग, श्वासरोग, कम्पन, नासिकारोग, पादरोग, कुष्ठरोग और अन्य महाभयंकर रोग समाप्त हो जाते हैं। इसके अध्याय से साधक को ग्रह, शत्रु, भय और शोक जैसी बाधाओं से मुक्ति भी मिलती है।

विष्णुधर्मोत्तरपुराण में पठित अपामार्जन स्तोत्र (Apamarjan Stotram)

श्रीदाल्भ्य उवाच ।
भगवन्प्राणिनः सर्वे विषरोगाद्युपद्रवैः ।
दुष्टग्रहाभिघातैश्च सर्वकालमुपद्रुताः ॥ १ ॥

आभिचारिककृत्याभिः स्पर्शरोगैश्च दारुणैः।
सदा सम्पीड्यमानास्तु तिष्ठन्ति मुनिसत्तम ॥ २ ॥

केन कर्मविपाकेन विषरोगाद्युपद्रवाः।
न भवन्ति नृणां तन्मे यथावद्वक्तुमर्हसि ॥ ३ ॥

श्री पुलस्त्य उवाच ।
व्रतोपवासैर्यैर्विष्णुः नान्यजन्मनि तोषितः,
ते नरा मुनिशार्दूल विषरोगादिभागिनः। ॥ ४ ॥ [*ग्रह*]

यैर्न तत्प्रवणं चित्तं सर्वदैव नरैः कृतम्।
विषग्रहज्वराणां ते मनुष्या दाल्भ्य भागिनः ॥ ५ ॥

आरोग्यं परमामृद्धिं मनसा यद्यदिच्छति।
तत्तदाप्नोत्यसन्दिग्धं परत्राच्युततोषकृत् ॥ ६ ॥

नाधीन् प्राप्नोति न व्याधीन्न विषग्रहबन्धनम्।
कृत्या स्पर्शभयं वाऽपि तोषिते मधुसूदने ॥ ७ ॥

सर्वदुःखशमस्तस्य सौम्यास्तस्य सदा ग्रहाः।
देवानामप्रधृष्योऽसौ तुष्टो यस्य जनार्दनः ॥ ८ ॥

यः समः सर्वभूतेषु यथाऽऽत्मनि तथा परे।
उपवासादि दानेन तोषिते मधुसूदने ॥ ९ ॥

तोषितास्तत्र जायन्ते नराः पूर्णमनोरथाः।
अरोगाः सुखिनो भोगान्भोक्तारो मुनिसत्तम ॥ १० ॥

न तेषां शत्रवो नैव स्पर्शरोगाभिचारिकाः।
ग्रहरोगादिकं वाऽपि पापकार्यं न जायते ॥ ११ ॥

अव्याहतानि कृष्णस्य चक्रादीन्यायुधानि च।
रक्षन्ति सकलापद्भ्यो येन विष्णुरुपासितः ॥ १२ ॥

श्री दाल्भ्य उवाच ।
अनाराधितगोविन्दा ये नरा दुःखभागिनः।
तेषां दुःखाभितप्तानां यत्कर्तव्यं दयालुभिः ॥ १३ ॥

पश्यद्भिः सर्वभूतस्थं वासुदेवं महामुने।
समदृष्टिभिरीशेशं तन्मह्यं ब्रूह्यशेषतः ॥ १४ ॥

श्रीपुलस्त्य उवाच ।
श्रोतु कामोसि वै दाल्भ्य शृणुष्व सुसमाहितः।
अपामार्जनकं वक्ष्ये न्यासपूर्वमिदं परम् ॥ १५ ॥

प्रयोग विधि
गृहीत्वा तु समूलाग्रान्कुशान् शुद्धानुपस्कृतान्।
मार्जयेत्सर्वगात्राणि कुशाग्रैर्दाल्भ्य शान्तिकृत् ॥ १६ ॥

शरीरे यस्य तिष्ठन्ति कुशाग्रजलबिन्दवः।
नश्यन्ति सर्वपापानि गरुडेनेव पन्नगाः ॥ १७ ॥

कुशमूले स्थितो ब्रह्मा कुश मध्ये जनार्दनः।
कुशाग्रे शङ्करं विद्यात्त्रयोदेवा व्यवस्थिताः ॥ १८ ॥

विष्णुभक्तो विशेषेण शुचिस्तद्गतमानसः।
रोगग्रहविषार्तानां कुर्याच्छान्तिमिमां शुभाम् ॥ १९ ॥

शुभेहनि शुचिर्भूत्वा साधकस्यानुकूलतः।
नक्षत्रे च विपज्जन्मवधप्रत्यग्विवर्जिते ॥ २० ॥

वारेऽर्कभौमयोर्मन्त्री शुचौदेशे द्विजोत्तमः।
गोचर्ममात्रं भूदेशं गोमयेनोपलिप्य च॥ २१ ॥

तत्र भारद्वयव्रीहीस्तदर्धं वा तदर्धकम्।
निक्षिप्यस्तण्डिलं कृत्वा लिखेत्पद्मं चतुर्दलम्॥ २२ ॥

शान्ति और निवेदन
अंत में, जो लोग इस अपामार्जन स्तोत्र को पढ़ते हैं या सुनते हैं, उनके लिए सभी रोग और कष्ट दूर हो जाते हैं। इस स्तोत्र को श्रद्धा और भक्ति से पढ़ने पर समस्त प्रकार की मुसीबतों और जीवन के कष्ट समाप्त होते हैं।

Download the Apamarjan Stotram (अपामार्जन स्तोत्रम्) Hindi and Sanskrit PDF using the link given below.

RELATED PDF FILES

Apamarjan Stotram (अपामार्जन स्तोत्रम्) Sanskrit, Hindi PDF Download