देव्यपराधक्षमापनस्तोत्रम् - Summary
देव्यपराधक्षमापनस्तोत्रम् एक अत्यधिक दिव्य स्तोत्र है जिसके पाठ द्वारा देव से क्षमा – याचना की जाती है। यदि आप किसी भी प्रकार का पूजन अथवा मांगलिक कार्यक्रम कर रहे हैं, तो इसकी पूर्णता हेतु आपको इस देव्यपराध क्षमापन स्तोत्रम् का पाठ अवश्य करना चाहिए। यह स्तोत्र अति प्रभावशाली है और इसका लाभ हर भक्त को मिल सकता है।
महत्व और लाभ
देव्यपराधक्षमापनस्तोत्रम् के पाठ से पूजन के दौरान रह गयी अशुद्धियाँ दूर हो जाती हैं, और उनका प्रभाव साधना पर नहीं पड़ता है। जैसा कि आप जानते हैं, हम जब भी कोई पूजन करते हैं, तो कुछ न कुछ भूल-चूक हो ही जाती है। इसलिए उसके प्रायश्चित हेतु तथा पूजन के पूर्ण परिणाम प्राप्त करने हेतु यह देव्यपराधक्षमापनस्तोत्रम् PDF का पाठ अवश्य करें। आप इस PDF को डाउनलोड कर सकते हैं और इसे अपने पूजा स्थल पर रख सकते हैं।
देव्यपराधक्षमापनस्तोत्रम् – Devyaparadha Kshamapana Stotram
अथ देव्यपराधक्षमापनस्तोत्रम्
||श्री गणेशाय नमः|| हरि: ॐ
न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो
न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः।
न जाने मुद्रास्ते तदपि च न जाने विलपनं
परं जाने मातस्त्वदनुसरणं क्लेशहरणम् ॥१॥
विधेरज्ञानेन द्रविणविरहेणालसतया
विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत्।
तदेतत्क्षन्तव्यं जननि सकलोद्धारिणि शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥२॥
पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरलाः
परं तेषां मध्ये विरलतरलोऽहं तव सुतः।
मदीयोऽयं त्यागः समुचितमिदं नो तव शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥३॥
जगन्मातर्मातस्तव चरणसेवा न रचिता
न वा दत्तं देवि द्रविणमपि भूयस्तव मया।
तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥४॥
परित्यक्ता देवा विविधविधसेवाकुलतया
मया पञ्चाशीतेरधिकमपनीते तु वयसि।
इदानीं चेन्मातस्तव यदि कृपा नापि भविता
निरालम्बो लम्बोदरजननि कं यामि शरणम् ॥५॥
श्वपाको जल्पाको भवति मधुपाकोपमगिरा
निरातंको रंको विहरति चिरं कोटिकनकैः।
तवापर्णे कर्णे विशति मनुवर्णे फलमिदं
जनः को जानीते जननि जपनीयं जपविधौ ॥६॥
चिताभस्मालेपो गरलमशनं दिक्पटधरो
जटाधारी कण्ठे भुजगपतिहारी पशुपतिः।
कपाली भूतेशो भजति जगदीशैकपदवीं
भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम् ॥७॥
न मोक्षस्याकांक्षा भवविभववांछापि च न मे
न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः।
अतस्त्वां संयाचे जननि जननं यातु मम वै
मृडानी रुद्राणी शिव शिव भवानीति जपतः ॥८॥
नाराधितासि विधिना विविधोपचारैः
किं रुक्षचिन्तनपरैर्न कृतं वचोभिः।
श्यामे त्वमेव यदि किंचन मय्यनाथे
धत्से कृपामुचितमम्ब परं तवैव ॥९॥
आपत्सु मग्नः स्मरणं त्वदीयं
करोमि दुर्गे करुणार्णवेशि।
नैतच्छठत्वं मम भावयेथाः
क्षुधातृषार्ता जननीं स्मरन्ति ॥१०॥
जगदम्ब विचित्रमत्र किं परिपूर्णा करुणास्ति चेन्मयि।
अपराधपरम्परापरं न हि माता समुपेक्षते सुतम् ॥११॥
मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि।
एवं ज्ञात्वा महादेवि यथायोग्यं तथा कुरु ॥१२॥
|| इति श्रीमद् परमहंस परिव्राज्रकाचार्य श्रीमच्छंकराचार्यकृतं देव्यपराधक्षमापनस्तोत्रम् संपूर्णम् ||