अघोरी तंत्र (Aghori Tantra) Hindi PDF

0 People Like This
❴SHARE THIS PDF❵ FacebookX (Twitter)Whatsapp

अघोरी तंत्र (Aghori Tantra) in Hindi

अघोरी तंत्र (Aghori Tantra) एक प्राचीन भारतीय तंत्रिक प्रथा है जो अत्यंत अद्भुत और विविध होती है। आघोरी तंत्र का उपयोग विभिन्न प्रकार की साधनाओं, मंत्रों, और तंत्रिक विधियों के माध्यम से किया जाता है और इसे अकेले आघोरी साधक ही करते हैं। आघोरी साधक अद्वितीय होते हैं और उनका ध्यान आध्यात्मिकता और मृत्यु की ओर मोड़ने के प्रयास में होता है।

आघोरी साधक शवों की साधना और शव साधना करते हैं, जिसमें वे शवों का उपयोग अपने ध्यान और तंत्रिक अभ्यास के लिए करते हैं। वे धूप, भस्म, और अन्य तंत्रिक आयुष्य के उपकरणों का उपयोग भी करते हैं। आघोरी साधक का उद्देश्य अपनी आत्मा को मुक्ति की ओर ले जाना होता है, और वे अद्वितीय तंत्रिक विधियों का अध्ययन करते हैं ताकि वे दिव्य ज्ञान और शक्तियों को प्राप्त कर सकें। आघोरी तंत्र का प्रयोग अत्यंत सावधानी और गुरु के मार्गदर्शन में किया जाना चाहिए।

अघोरी तंत्र (Aghori Tantra) पं० गौरीशंकरजी शर्मा तंत्रशास्त्री रचित

बीजमंत्रः– ओंकारही आदि बीज, ओंकारही ब्रह्मस्वरूप है।
अजपा गायत्रीमंत्रः – हंसः । हृदि परमहंसदेवतायै नमः । लिंगे हं बीजाय नमः । आधारे सं शक्तये नमः ।
भुवनेश्वरीमंत्र:- ह्रीं । (हकार नकुलीश, रेफ, अग्नि, ईकार वामनेत्र )
दक्षिणकालिकामंत्र:- क्रीं क्रीं क्रीं हुं हुं ह्रीं ह्रीं दक्षिण- कालिके क्रीं क्रीं क्रीं हुं हुं ह्रीं ह्रीं स्वाहा । ( क जलरूपी, रेफ अग्नि, बिन्दु ब्रह्म )
श्यामाया: क्रीं क्रीं क्रीं हूं हू ह्रीं ह्री दक्षिणकालिके श्रीं क्रीं क्रीं हूं हूं ह्रीं स्वाहा ।
गुह्यकालिकायाः क्रीं क्रीं क्रीं हूं हूं ह्रीं ह्रीं गुह्यदा- लिक क्रीं क्रीं क्रीं हूं हूं ह्रीं ह्रीं स्वाहा ।
भद्रकाल्या : – क्लीं क्लीं क्लीं हूं हूं ह्रीं ह्रीं भद्रकाल्यै क्लीं क्लीं क्लीं हूं हूं ह्रीं ह्रीं स्वाहा । हौं कालि महाकालि किलि किलि फट् स्वाहा । श्मशानकालिकायाः – क्रीं क्रीं क्रीं हुं हुं ह्रीं ह्रीं श्मशान-कालि की क्रीं हूं हूं ह्रीं ह्रीं स्वाहा । अथवा ऐं ह्रीं श्रीं क्लीं कालिके ऐं ह्रीं श्रीं क्लीं ।
महाकाल्या – क्रीं क्रीं क्रीं हूं हूं ह्रीं ह्रीं महाकाली की क्रीं हूं हूं ह्रीं ह्रीं स्वाहा ओं फ़्रें फ्रेंक्रों पशून् गृहाण हुं फट् स्वाहा ।
ताराया:- ह्रीं श्रीं हुं ऐं वज्रवैरोचनीये हुं हुं फट् स्वाहा ।
भुवनेश्वर्य्याः – सबसे पहले कह आये हैं ।
श्मशानभैरव्याः– श्मशानभैरवी नवरुधिरास्थिवसाभक्षणि सिद्धि मे देहि मम मनोरथान् पूरय हुँ फट् स्वाहा ।
सम्पन्नप्रदाभैरव्याः – सहयें हस कलरीं हसरों ।
कैलेशभैरव्याः – सहरें सहकलरीं सहरों।
भयविध्वंसिनीभैरव्या: – हसे हसकलरीं हसौं ।
सकलसिद्धिदाभैरव्याः – सहसह कलह्रीं सहौं ।
चैतन्यभैरव्याः सह सहकलहीं सहरों
कामेश्वरीभैरव्याः । सहें सहकलहीं नित्यक्लिन्ने मदद्रवे सहरौं ।
बटुकभैरव्याः–डरलक सहें डरलक सहि डरलक सहौं
नित्यभैरव्याः – इसकलरडें इसकलरडीं इसकलरडौं ।
रुद्रभैरव्याः – हस हसकलह्रीं हसौं ।
भुवनेश्वरीभैरव्याः – हसे हसकलह्रीं हसौं ।
अन्नपूर्णाभैरव्या:- ओं ह्रीं श्रीं क्लीं नमो भगवति महेश्वरि अन्नपूर्णे स्वाहा ।
सकलैश्वर्य्याः – सह सकलह्रीं सहौं
त्रिपुरबालायाः । ऐं क्लीं सौं ।
नवकूटाबालायाः । ऐं क्लीं सौं । हमें इसकलरीं हसों हसरे हसकलरीं हसरौं ।
छिन्नमस्तायाः -श्रीं क्लीं हूं ऐं वज्ररोचनीये हूं हूं फट् स्वाहा ।
धूमावत्याः – धूं धूं स्वाहा ।
मातङ्गन्याः – ॐ ह्रीं क्लीं हूं मातंग्यै फट् स्वाहा ।
बगलायाः वा बगलामुख्याः – ॐ ह्रीं बगलामुखि सर्व- दुष्टानां वाचमुखं स्तम्भय जिह्वां कालय बुद्धि नाशय ह्रीं ॐ स्वाहा ।
महालक्ष्म्या – ॐ ऐं ह्रीं क्लीं ह्रसौं क्लीं ह्सौं जगत्प्रसूत्यै नमः
त्रिपुटाया: श्रीं ह्रीं क्लीं ।
त्वरितायाः – ॐ ह्रीं हुं खेच्छे क्षस्त्री हुं क्षे ह्रीं फट् ।
नित्यायाः – ऐं क्लीं नित्यक्लिन्ने मदद्रवे स्वाहा ।
वज्रप्रस्तारिणीमंत्र – ऐं ह्रीं नित्याक्लिन्ने मदद्रवे स्वाहा ।
दुर्गायाः– ॐ ह्रीं दुं दुर्गायै नमः ।
महिषर्माद्दन्याः – ॐ महिषर्माद्दनी स्वाहा ।
जयदुर्गायाः– ॐ दुर्गे दुर्गे रक्षणि स्वाहा ।
शूलिन्या :- :- जल जल शूलिनि दुष्टग्रह हुं फट् स्वाहा ।
वागीश्वर्या :- वद वद वाग्वादिनी स्वाहा ।
पारिजातसरस्वत्याः – ॐ ह्रीं हसौं ॐ ह्रीं सरस्वत्यै नमः ।
सारस्वतबीजं – ऐं ।
नीलसरस्वत्या:- ओं ह्रीं स्त्रीं हुं फट् ।
कात्यायन्याः – ऐं ह्रीं श्रीं चौं चण्डिकायै नमः ।
गौर्या :- ह्रीं गौरी रुद्रदयिते योगेश्वरि हुं फट् स्वाहा ।
विशालाक्ष्या:- ओं ह्रीं विशालाक्ष्यै नमः ।
गणेशबीजं -गं ।
हेरम्बबीजं – ओं गूं नमः ।
हरिद्रागणेशबीजं -ग्लं ।
महागणेशबीजं -ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर- वरद सर्वजनं मे वशमानय स्वाहा ।
सूर्यबीजं -ओं घृणि सूर्य आदित्य ।
श्रीरामबीजं – रां रामाय नमः जानकीवल्लभाय हूँ स्वाहा ।
बालगोपालस्य – ओं क्लीं कृष्णाय ।
लक्ष्मीवासुदेवस्य-ओं ह्रीं ह्रीं श्रीं लक्ष्मीवासुदेवाय नमः ।
विष्णुबीजं– ओं नमो नारायणाय ।
श्रीकृष्णबीजं – गोपीजनवल्लभाय स्वाहा ।
वासुदेवस्य – ओं नमो भगवते वासुदेवाय ।
दधिवामनस्य – ओं नमो विष्णवे सुरपतये महाबलाय स्वाहा ।
हयग्रीवस्य – ओं उद्गीरत् प्रणवोद्गीथसर्वयोगीश्वरे- श्वरासर्ववेदमयाचिन्त्यसर्वं बोधय बोधय ।
नृसिंहस्य – उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतो मुखम् । नृसिंहं भीषणं भद्रं मृत्युमृत्यु नमाम्यहम् ।
नरहरिबीजं -आं ह्रीं क्षों हुं फट् स्वाहा ।
हरिहरस्य -ओं ह्रीं ह्रौं शंकरनारायणाय नमः हौं ह्रीं ओं ।
वराहस्य – ओं नमो भगवते वराहरूपाय भूर्भुवस्वः पतये भूपतित्वं मे देहि दापय स्वाहा ।
शिवस्य – हौं । पूजामंत्र:- ह्रीं ओं नमः शिवाय ह्रीं ।
मृत्युञ्जयस्य – ओं जुं सः ।
दक्षिणमूर्तिबीजं – ओं नमो भगवत्यै दक्षिणामूर्त्तये महा- मेधां प्रयच्छ स्वाहा ।
चिन्तामणिबीजं – र क्ष म र ब औं ऊं ।
नीलकण्ठस्य – ओं मीं ठ: नमः शिवाय ।
चण्डस्य– रुध्व फट् ।
क्षेत्रपालस्य – ओं ह्रीं बटुकाय आपदुद्धरणाय कुरु कुरु बटुकाय ह्रीं ।
तारिण्याः–क्रीं क्लीं कृष्णदेवि ह्रीं क्रीं ऐं ।
ब्रह्मश्रीमंत्र – ह्रीं नमो ब्रह्मश्रीराजिते राजपूजिते जये विजये गौरि गन्धारि त्रिभुवनशङ्करि सर्वलोकवशङ्करि सर्वस्त्रीपुरुषवशङ्करि सुषुद्धदुर्योरवावे ह्रीं स्वाहा ।
वीरसाधनस्य-हूं पवननन्दनाय ।
इन्द्रस्य – इं इन्द्राय नमः स्वाहा ।
हनुम बीजं-हं हनुमते रुद्रात्मकाय हुं फट् ।
गरुडस्य – क्षिप ओं स्वाहा ।

You can download the Aghora Tantra PDF using the link given below.

अघोरी तंत्र (Aghori Tantra) PDF Download Free

SEE PDF PREVIEW ❏

REPORT THISIf the download link of अघोरी तंत्र (Aghori Tantra) PDF is not working or you feel any other problem with it, please REPORT IT on the download page by selecting the appropriate action such as copyright material / promotion content / link is broken etc. If अघोरी तंत्र (Aghori Tantra) is a copyright material we will not be providing its PDF or any source for downloading at any cost.

RELATED PDF FILES

Exit mobile version