Mantra Pushpam मंत्र पुष्पम् 2025 Hindi PDF

Mantra Pushpam मंत्र पुष्पम् 2025 in Hindi PDF download free from the direct link below.

Mantra Pushpam मंत्र पुष्पम् 2025 - Summary

Mantra Pushpam, or मंत्र पुष्पम्, is an important Vedic chant that is often used during Hindu worship. People usually recite it at the end of prayers, especially while offering flowers to the deities. This strong mantra highlights the importance of natural elements like water, fire, air, sun, and moon. You can easily benefit from having the full Mantra Pushpam PDF to download and keep with you for daily use in 2025.

Overview of Mantra Pushpam (मंत्र पुष्पम्): Understanding Its Deep Meaning

मंत्र पुष्पम एक प्राचीन वैदिक मंत्र है जिसे पूजा के अंतिम चरण में खासकर गाया जाता है। जब हम देवताओं को फूल चढ़ाते हैं, तो यह मंत्र उनका आशीर्वाद पाने के लिए बोला जाता है। यह मंत्र यजुर्वेद के तैत्तिरीय आरण्यक से लिया गया है और इसमें जीवन के रहस्यों का जिक्र है। जल, अग्नि, वायु, सूर्य, चंद्रमा, नक्षत्र, बादल और समय के माध्यम से हमें जो अनंत लाभ मिलते हैं, वे इस मंत्र के जरिए समझाए गए हैं।

Main Verses of Mantra Pushpam (मंत्र पुष्पम्) for Daily Recitation

यापम पुष्पम वेदा  ।
पुष्पवान, प्रजावान  पसुवान भवति  ।
चंद्रमावा अपाम पुष्पम  ।
पुष्पवान, प्रजावान  पसुवान भवति  ।
या एवम  वेदा, योपा मायतनं वेदा आयतनवान  भवति  ।

अग्निर्वा अपामायतनं, आयतनवान  भवति।
यो अग्नेरायतनम्  वेदा,  आयतनवान  भवति।
अपोवा अग्नेरायतनम् , आयतनवान  भवति।
या एवम  वेदा, योपा मायतनं वेदा आयतनवान  भवति।

वर्युरवा अपामायतनं,  आयतनवान  भवति।
योवा  योआयतनम  वेदा,  आयतनवान  भवति।
आपोवई वायोर्यातनम,आयतनवान  भवति।
या एवम  वेदा, योपा मायतनं वेदा आयतनवान  भवति।

असोवै तपन अपामायतनं,  आयतनवान  भवति।
यो मश  शतपटा  आयतनम  वेदा,आयतनवान  भवति।
अपोवा  आमश शतपटा  आयतनम  वेदा,आयतनवान  भवति।
या एवम  वेदा, योपा मायतनं वेदा आयतनवान  भवति।

चंद्रमावा अपामायतनं,  आयतनवान  भवति।
यस चन्द्रमस  आयतनम  वेदा,आयतनवान  भवति।
आपोवै चंद्रमस  आयतनम  वेदा,आयतनवान  भवति।
या एवम  वेदा, योपा मायतनं वेदा आयतनवान  भवति।

नक्षत्रनिवा अपामायतनं,  आयतनवान  भवति।
यो नक्षत्राणां  आयतनम  वेदा,आयतनवान  भवति।
आपोवै नक्षत्राणां  आयतनम आयतनवान  भवति।
या एवम  वेदा, योपा मायतनं वेदा आयतनवान  भवति  ।

पर्जन्योवा अपामायतनं, आयतनवान भवति।
यः परजयनस्य आयतनम वेदा,आयतनवान भवति।
आपोवै परजयनस्य आयतनम आयतनवान भवति।
या एवम वेदा, योपा मायतनं वेदा आयतनवान भवति ।

सम्वत्सरोवा अपामायतनं, आयतनवान भवति।
यः संवर्त्सरस्य आयतनम वेदा,आयतनवान भवति।
आपोवै संवर्त्सरस्य आयतनम आयतनवान भवति।
या एवम वेदा, योपसुनाम प्रतिष्ठिताम् वेदा प्रत्येवा तिष्ठति।

राजाधि राजाया प्रसहया साहिने।
नमो वयम वै श्रवणाय कुर्महे।
समेकमन कामा कमाये यमशयम
कमेश्वरा वै श्रावणो ददातु
कुबेरायवै श्रावणाया
महा राजाया नमः

How and Where to Download the Mantra Pushpam PDF

If you want to know more about Mantra Pushpam or recite it correctly, having the full Mantra Pushpam PDF is very useful. You can download the PDF easily from our website. This way, you can always keep these sacred verses with you and use them during your daily prayers in 2025. It’s an easy way to stay connected to this powerful stotram.

RELATED PDF FILES

Mantra Pushpam मंत्र पुष्पम् 2025 Hindi PDF Download