श्री दक्षिणामूर्ति अष्टकम (Dakshinamurthy Ashtakam) Hindi

❴SHARE THIS PDF❵ FacebookX (Twitter)Whatsapp
REPORT THIS PDF ⚐

श्री दक्षिणामूर्ति अष्टकम: Dakshinamurthy Ashtakam in Hindi/Sanskrit Hindi

दक्षिणामूर्ति अष्टकम, जिसे “दक्षिणामूर्ति अष्टक” भी कहा जाता है, एक प्रमुख आराध्य स्तोत्र है जो पूज्य दक्षिणामूर्ति महादेव को समर्पित है। यह स्तोत्र गीतिका रूप में है और दक्षिणामूर्ति महादेव की महिमा और आद्यात्मिक विज्ञान के महत्वपूर्ण आंशों को व्यक्त करता है।

दक्षिणामूर्ति अष्टकम में दक्षिणामूर्ति महादेव की महिमा, ज्ञान, विचारशक्ति और ब्रह्मज्ञान की महत्ता का वर्णन किया गया है। यह स्तोत्र उच्चारण और ध्यान के माध्यम से दक्षिणामूर्ति महादेव की कृपा, ज्ञान और आत्मिक शक्ति को प्राप्त करने का अवसर प्रदान करता है।

दक्षिणामूर्ति अष्टकम धार्मिक ग्रंथों में भी प्रमाणित है और इसे विशेष श्रद्धा से पाठ किया जाता है। यह स्तोत्र सभी दक्षिणामूर्ति भक्तों के लिए महत्वपूर्ण है जो दक्षिणामूर्ति महादेव की आराधना करते हैं और उनके ज्ञान, संज्ञान और आद्यात्मिक विकास को प्रबल करना चाहते हैं।

श्री दक्षिणामूर्ति अष्टकम : Shri Dakshinamurthy Ashtakam in Hindi and Sanskrit Lyrics

विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं
पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया ।
यः साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ १ ॥

बीजस्यान्तरिवाङ्कुरो जगदिदं प्राङ्निर्विकल्पं पुन-
र्मायाकल्पितदेशकाल कलनावैचित्र्यचित्रीकृतम् ।
मायावीव विजृम्भयत्यपि महायोगीव यः स्वेच्छया
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ २ ॥

यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थगं भासते
साक्षात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रितान् ।
यत्साक्षात्करणाद्भवेन्न पुनरावृत्तिर्भवाम्भोनिधौ
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ३ ॥

नानाच्छिद्रघटोदरस्थितमहादीपप्रभाभास्वरं
ज्ञानं यस्य तु चक्षुरादिकरणद्वारा बहिः स्पन्दते ।
जानामीति तमेव भान्तमनुभात्येतत्समस्तं जग-
त्तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ४ ॥

देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुः
स्त्रीबालान्धजडोपमास्त्वहमिति भ्रान्ता भृशं वादिनः।
मायाशक्तिविलासकल्पितमहाव्यामोहसंहारिणे
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ५ ॥

राहुग्रस्तदिवाकरेन्दुसदृशो मायासमाच्छादना-
त्सन्मात्रः करणोपसंहरणतो योऽभूत्सुषुप्तः पुमान् ।
प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिज्ञायते
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ६ ॥

बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि
व्यावृत्तास्वनुवर्तमानमहमित्यन्तः स्फुरन्तं सदा ।
स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ७ ॥

विश्वं पश्यति कार्यकारणतया स्वस्वामिसम्बन्धतः
शिष्याचार्यतया तथैव पितृपुत्राद्यात्मना भेदतः ।
स्वप्ने जाग्रति वा य एष पुरुषो मायापरिभ्रामित-
स्तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ८ ॥

भूरम्भांस्यनलोऽनिलोऽम्बरमहर्नाथो हिमांशुः पुमा-
नित्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् ।
नान्यत्किञ्चन विद्यते विमृशतां यस्मात्परस्माद्विभो-
स्तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ९ ॥

सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिंस्तवे
तेनास्य श्रवणात्तदर्थमननाद्ध्यानाच्च सङ्कीर्तनात् ।
सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वरत्वं स्वतः
सिध्येत्तत्पुनरष्टधा परिणतं चैश्वर्यमव्याहतम् ॥ १० ॥

॥ दक्षिणामूर्त्यष्टकं सम्पूर्णम् ॥

Download Dakshinamurthy Ashtakam in Hindi/ Sanskrit in PDF format from the link given below.

2nd Page of श्री दक्षिणामूर्ति अष्टकम (Dakshinamurthy Ashtakam) PDF
श्री दक्षिणामूर्ति अष्टकम (Dakshinamurthy Ashtakam)
PDF's Related to श्री दक्षिणामूर्ति अष्टकम (Dakshinamurthy Ashtakam)

श्री दक्षिणामूर्ति अष्टकम (Dakshinamurthy Ashtakam) PDF Free Download

REPORT THISIf the purchase / download link of श्री दक्षिणामूर्ति अष्टकम (Dakshinamurthy Ashtakam) PDF is not working or you feel any other problem with it, please REPORT IT by selecting the appropriate action such as copyright material / promotion content / link is broken etc. If this is a copyright material we will not be providing its PDF or any source for downloading at any cost.

SIMILAR PDF FILES